A 165-6 Parāpūjākrama
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 165/6
Title: Parāpūjākrama
Dimensions: 30 x 6.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4911
Remarks:
Reel No. A 165-6 Inventory No. 49544
Title Parāpūjākrama
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 6.5 cm
Folios 28
Lines per Folio 5
Foliation not found
Place of Deposit NAK
Accession No. 5/4911
Manuscript Features
Excerpts
Beginning
❖ śrīgurubhyo namaḥ ||
śrīmahātripurasundaryyai namaḥ ||
nyāsakāṃḍa (!) vidhāyādau pūjākāṃḍam athocyate ||
atha prātaḥ sa(2)mutthāya gurudevātmacintanaṃ ||
saucasya (!) śodhanaṃ snānaṃ, saṃdhyātarppaṇam eva ca ||
ekānte dvārayajanaṃ vighnatrayanivā(3)raṇaṃ ||
pūjāsthānapraveśaṃ ca tathā samupaveśanaṃ |
devīpūjāgṛhaṃ dhyānaṃ †vivādi†guruvandanaṃ || (exp. 3b1–3)
End
te brahmaloke tu parāṃtakāle parāmṛtāt parimucyanti sarvve ||
deśikavāgu(4)rudeśavinaśya (!) yaddehamarunmayaśūnyavikalpaḥ ||
advayabodhavimarśasukhasannadya śivo smi śivo smi śivo smi ||
ity anusaṃdhā(5)ya vigalitākhilavaṃdhaḥ ||
paramaśivabhaṭṭārako bhūtvā jīvanmuktaḥ sukhī viharet || (exp. 29b3–5)
Colophon
iti parāpūjākramaḥ dvitīyopadeśaḥ || śubhaṃ || (exp. 29b5)
Microfilm Details
Reel No. A 0165/06
Date of Filming 15-10-1971
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-01-2007
Bibliography