A 165-6 Parāpūjākrama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 165/6
Title: Parāpūjākrama
Dimensions: 30 x 6.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4911
Remarks:


Reel No. A 165-6 Inventory No. 49544

Title Parāpūjākrama

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 6.5 cm

Folios 28

Lines per Folio 5

Foliation not found

Place of Deposit NAK

Accession No. 5/4911

Manuscript Features

Excerpts

Beginning

❖ śrīgurubhyo namaḥ ||

śrīmahātripurasundaryyai namaḥ ||

nyāsakāṃḍa (!) vidhāyādau pūjākāṃḍam athocyate ||

atha prātaḥ sa(2)mutthāya gurudevātmacintanaṃ ||

saucasya (!) śodhanaṃ snānaṃ, saṃdhyātarppaṇam eva ca ||

ekānte dvārayajanaṃ vighnatrayanivā(3)raṇaṃ ||

pūjāsthānapraveśaṃ ca tathā samupaveśanaṃ |

devīpūjāgṛhaṃ dhyānaṃ †vivādi†guruvandanaṃ || (exp. 3b1–3)

End

te brahmaloke tu parāṃtakāle parāmṛtāt parimucyanti sarvve ||

deśikavāgu(4)rudeśavinaśya (!) yaddehamarunmayaśūnyavikalpaḥ ||

advayabodhavimarśasukhasannadya śivo smi śivo smi śivo smi ||

ity anusaṃdhā(5)ya vigalitākhilavaṃdhaḥ || 

paramaśivabhaṭṭārako bhūtvā jīvanmuktaḥ sukhī viharet || (exp. 29b3–5)

Colophon

iti parāpūjākramaḥ dvitīyopadeśaḥ || śubhaṃ || (exp. 29b5)

Microfilm Details

Reel No. A 0165/06

Date of Filming 15-10-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-01-2007

Bibliography